Original

एतदिच्छाम्यहं क्षिप्रं त्वया दत्तं परंतप ।एष मे सर्वलाभानां लाभः परमको मतः ॥ ५ ॥

Segmented

एतद् इच्छामि अहम् क्षिप्रम् त्वया दत्तम् परंतप एष मे सर्व-लाभानाम् लाभः परमको मतः

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
दत्तम् दा pos=va,g=n,c=2,n=s,f=part
परंतप परंतप pos=a,g=m,c=8,n=s
एष एतद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
सर्व सर्व pos=n,comp=y
लाभानाम् लाभ pos=n,g=m,c=6,n=p
लाभः लाभ pos=n,g=m,c=1,n=s
परमको परमक pos=a,g=m,c=1,n=s
मतः मन् pos=va,g=m,c=1,n=s,f=part