Original

प्रत्याजग्मुः सरथाः सानुयात्राः सर्वैः सार्धं सूदपौरोगवैश्च ।ततः पुण्यं द्वैतवनं नृवीरा निस्तीर्योग्रं वनवासं समग्रम् ॥ ४३ ॥

Segmented

प्रत्याजग्मुः स रथाः स अनुयात्राः सर्वैः सार्धम् सूद-पौरोगवैः च ततः पुण्यम् द्वैतवनम् नृ-वीराः निस्तीर्य उग्रम् वन-वासम् समग्रम्

Analysis

Word Lemma Parse
प्रत्याजग्मुः प्रत्यागम् pos=v,p=3,n=p,l=lit
pos=i
रथाः रथ pos=n,g=m,c=1,n=p
pos=i
अनुयात्राः अनुयात्र pos=n,g=m,c=1,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
सूद सूद pos=n,comp=y
पौरोगवैः पौरोगव pos=n,g=m,c=3,n=p
pos=i
ततः ततस् pos=i
पुण्यम् पुण्य pos=a,g=n,c=2,n=s
द्वैतवनम् द्वैतवन pos=n,g=n,c=2,n=s
नृ नृ pos=n,comp=y
वीराः वीर pos=n,g=m,c=1,n=p
निस्तीर्य निस्तृ pos=vi
उग्रम् उग्र pos=a,g=m,c=2,n=s
वन वन pos=n,comp=y
वासम् वास pos=n,g=m,c=2,n=s
समग्रम् समग्र pos=a,g=m,c=2,n=s