Original

वैशंपायन उवाच ।लब्ध्वा कृष्णां सैन्धवं द्रावयित्वा विप्रैः सार्धं काम्यकादाश्रमात्ते ।मार्कण्डेयाच्छ्रुतवन्तः पुराणं देवर्षीणां चरितं विस्तरेण ॥ ४२ ॥

Segmented

वैशम्पायन उवाच लब्ध्वा कृष्णाम् सैन्धवम् द्रावयित्वा विप्रैः सार्धम् काम्यकाद् आश्रमात् ते मार्कण्डेयात् श्रुतवन्तः पुराणम् देवर्षीणाम् चरितम् विस्तरेण

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
लब्ध्वा लभ् pos=vi
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
सैन्धवम् सैन्धव pos=n,g=m,c=2,n=s
द्रावयित्वा द्रावय् pos=vi
विप्रैः विप्र pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
काम्यकाद् काम्यक pos=n,g=m,c=5,n=s
आश्रमात् आश्रम pos=n,g=m,c=5,n=s
ते तद् pos=n,g=m,c=1,n=p
मार्कण्डेयात् मार्कण्डेय pos=n,g=m,c=5,n=s
श्रुतवन्तः श्रु pos=va,g=m,c=1,n=p,f=part
पुराणम् पुराण pos=a,g=n,c=2,n=s
देवर्षीणाम् देवर्षि pos=n,g=m,c=6,n=p
चरितम् चरित pos=n,g=n,c=2,n=s
विस्तरेण विस्तर pos=n,g=m,c=3,n=s