Original

श्रुत्वा कर्णं मुषितं धार्तराष्ट्रा दीनाः सर्वे भग्नदर्पा इवासन् ।तां चावस्थां गमितं सूतपुत्रं श्रुत्वा पार्था जहृषुः काननस्थाः ॥ ४० ॥

Segmented

श्रुत्वा कर्णम् मुषितम् धार्तराष्ट्रा दीनाः सर्वे भग्न-दर्पाः इव आसन् ताम् च अवस्थाम् गमितम् सूतपुत्रम् श्रुत्वा पार्था जहृषुः कानन-स्थाः

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
कर्णम् कर्ण pos=n,g=m,c=2,n=s
मुषितम् मुष् pos=va,g=m,c=2,n=s,f=part
धार्तराष्ट्रा धार्तराष्ट्र pos=n,g=m,c=1,n=p
दीनाः दीन pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
भग्न भञ्ज् pos=va,comp=y,f=part
दर्पाः दर्प pos=n,g=m,c=1,n=p
इव इव pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
अवस्थाम् अवस्था pos=n,g=f,c=2,n=s
गमितम् गमय् pos=va,g=m,c=2,n=s,f=part
सूतपुत्रम् सूतपुत्र pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
पार्था पार्थ pos=n,g=m,c=1,n=p
जहृषुः हृष् pos=v,p=3,n=p,l=lit
कानन कानन pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p