Original

यदेतत्सहजं वर्म कुण्डले च तवानघ ।एतदुत्कृत्य मे देहि यदि सत्यव्रतो भवान् ॥ ४ ॥

Segmented

यद् एतत् सहजम् वर्म कुण्डले च ते अनघ एतद् उत्कृत्य मे देहि यदि सत्य-व्रतः भवान्

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
सहजम् सहज pos=a,g=n,c=1,n=s
वर्म वर्मन् pos=n,g=n,c=1,n=s
कुण्डले कुण्डल pos=n,g=n,c=1,n=d
pos=i
ते त्वद् pos=n,g=,c=6,n=s
अनघ अनघ pos=a,g=m,c=8,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
उत्कृत्य उत्कृत् pos=vi
मे मद् pos=n,g=,c=4,n=s
देहि दा pos=v,p=2,n=s,l=lot
यदि यदि pos=i
सत्य सत्य pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s