Original

ततः शक्रः प्रहसन्वञ्चयित्वा कर्णं लोके यशसा योजयित्वा ।कृतं कार्यं पाण्डवानां हि मेने ततः पश्चाद्दिवमेवोत्पपात ॥ ३९ ॥

Segmented

ततः शक्रः प्रहसन् वञ्चयित्वा कर्णम् लोके यशसा योजयित्वा कृतम् कार्यम् पाण्डवानाम् हि मेने ततः पश्चाद् दिवम् एव उत्पपात

Analysis

Word Lemma Parse
ततः ततस् pos=i
शक्रः शक्र pos=n,g=m,c=1,n=s
प्रहसन् प्रहस् pos=va,g=m,c=1,n=s,f=part
वञ्चयित्वा वञ्चय् pos=vi
कर्णम् कर्ण pos=n,g=m,c=2,n=s
लोके लोक pos=n,g=m,c=7,n=s
यशसा यशस् pos=n,g=n,c=3,n=s
योजयित्वा योजय् pos=vi
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
कार्यम् कार्य pos=n,g=n,c=2,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
हि हि pos=i
मेने मन् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
पश्चाद् पश्चात् pos=i
दिवम् दिव् pos=n,g=m,c=2,n=s
एव एव pos=i
उत्पपात उत्पत् pos=v,p=3,n=s,l=lit