Original

ततश्छित्त्वा कवचं दिव्यमङ्गात्तथैवार्द्रं प्रददौ वासवाय ।तथोत्कृत्य प्रददौ कुण्डले ते वैकर्तनः कर्मणा तेन कर्णः ॥ ३८ ॥

Segmented

ततः छित्त्वा कवचम् दिव्यम् अङ्गात् तथा एव आर्द्रम् प्रददौ वासवाय तथा उत्कृत्य प्रददौ कुण्डले ते वैकर्तनः कर्मणा तेन कर्णः

Analysis

Word Lemma Parse
ततः ततस् pos=i
छित्त्वा छिद् pos=vi
कवचम् कवच pos=n,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
अङ्गात् अङ्ग pos=n,g=n,c=5,n=s
तथा तथा pos=i
एव एव pos=i
आर्द्रम् आर्द्र pos=a,g=n,c=2,n=s
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
वासवाय वासव pos=n,g=m,c=4,n=s
तथा तथा pos=i
उत्कृत्य उत्कृत् pos=vi
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
कुण्डले कुण्डल pos=n,g=n,c=2,n=d
ते तद् pos=n,g=n,c=2,n=d
वैकर्तनः वैकर्तन pos=n,g=m,c=1,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
तेन तद् pos=n,g=n,c=3,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s