Original

ततो दिव्या दुन्दुभयः प्रणेदुः पपातोच्चैः पुष्पवर्षं च दिव्यम् ।दृष्ट्वा कर्णं शस्त्रसंकृत्तगात्रं मुहुश्चापि स्मयमानं नृवीरम् ॥ ३७ ॥

Segmented

ततो दिव्या दुन्दुभयः प्रणेदुः पपात उच्चैस् पुष्प-वर्षम् च दिव्यम् दृष्ट्वा कर्णम् शस्त्र-संकृत्-गात्रम् मुहुः च अपि स्मयमानम् नृ-वीरम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
दिव्या दिव्य pos=a,g=m,c=1,n=p
दुन्दुभयः दुन्दुभि pos=n,g=m,c=1,n=p
प्रणेदुः प्रणद् pos=v,p=3,n=p,l=lit
पपात पत् pos=v,p=3,n=s,l=lit
उच्चैस् उच्चैस् pos=i
पुष्प पुष्प pos=n,comp=y
वर्षम् वर्ष pos=n,g=n,c=1,n=s
pos=i
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
दृष्ट्वा दृश् pos=vi
कर्णम् कर्ण pos=n,g=m,c=2,n=s
शस्त्र शस्त्र pos=n,comp=y
संकृत् संकृत् pos=va,comp=y,f=part
गात्रम् गात्र pos=n,g=m,c=2,n=s
मुहुः मुहुर् pos=i
pos=i
अपि अपि pos=i
स्मयमानम् स्मि pos=va,g=m,c=2,n=s,f=part
नृ नृ pos=n,comp=y
वीरम् वीर pos=n,g=m,c=2,n=s