Original

ततो देवा मानवा दानवाश्च निकृन्तन्तं कर्णमात्मानमेवम् ।दृष्ट्वा सर्वे सिद्धसंघाश्च नेदुर्न ह्यस्यासीद्दुःखजो वै विकारः ॥ ३६ ॥

Segmented

ततो देवा मानवा दानवाः च निकृन्तन्तम् कर्णम् आत्मानम् एवम् दृष्ट्वा सर्वे सिद्ध-संघाः च नेदुः न हि अस्य आसीत् दुःख-जः वै विकारः

Analysis

Word Lemma Parse
ततो ततस् pos=i
देवा देव pos=n,g=m,c=1,n=p
मानवा मानव pos=n,g=m,c=1,n=p
दानवाः दानव pos=n,g=m,c=1,n=p
pos=i
निकृन्तन्तम् निकृत् pos=va,g=m,c=2,n=s,f=part
कर्णम् कर्ण pos=n,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
एवम् एवम् pos=i
दृष्ट्वा दृश् pos=vi
सर्वे सर्व pos=n,g=m,c=1,n=p
सिद्ध सिद्ध pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p
pos=i
नेदुः नद् pos=v,p=3,n=p,l=lit
pos=i
हि हि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
दुःख दुःख pos=n,comp=y
जः pos=a,g=m,c=1,n=s
वै वै pos=i
विकारः विकार pos=n,g=m,c=1,n=s