Original

वैशंपायन उवाच ।ततः शक्तिं प्रज्वलितां प्रतिगृह्य विशां पते ।शस्त्रं गृहीत्वा निशितं सर्वगात्राण्यकृन्तत ॥ ३५ ॥

Segmented

वैशम्पायन उवाच ततः शक्तिम् प्रज्वलिताम् प्रतिगृह्य विशाम् पते शस्त्रम् गृहीत्वा निशितम् सर्व-गात्राणि अकृन्तत

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
प्रज्वलिताम् प्रज्वल् pos=va,g=f,c=2,n=s,f=part
प्रतिगृह्य प्रतिग्रह् pos=vi
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
शस्त्रम् शस्त्र pos=n,g=n,c=2,n=s
गृहीत्वा ग्रह् pos=vi
निशितम् निशा pos=va,g=n,c=2,n=s,f=part
सर्व सर्व pos=n,comp=y
गात्राणि गात्र pos=n,g=n,c=2,n=p
अकृन्तत कृत् pos=v,p=3,n=s,l=lan