Original

कर्ण उवाच ।संशयं परमं प्राप्य विमोक्ष्ये वासवीमिमाम् ।यथा मामात्थ शक्र त्वं सत्यमेतद्ब्रवीमि ते ॥ ३४ ॥

Segmented

कर्ण उवाच संशयम् परमम् प्राप्य विमोक्ष्ये वासवीम् इमाम् यथा माम् आत्थ शक्र त्वम् सत्यम् एतद् ब्रवीमि ते

Analysis

Word Lemma Parse
कर्ण कर्ण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
संशयम् संशय pos=n,g=m,c=2,n=s
परमम् परम pos=a,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
विमोक्ष्ये विमुच् pos=v,p=1,n=s,l=lrt
वासवीम् वासव pos=a,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
यथा यथा pos=i
माम् मद् pos=n,g=,c=2,n=s
आत्थ अह् pos=v,p=2,n=s,l=lit
शक्र शक्र pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s