Original

विद्यमानेषु शस्त्रेषु यद्यमोघामसंशये ।प्रमत्तो मोक्ष्यसे चापि त्वय्येवैषा पतिष्यति ॥ ३३ ॥

Segmented

विद्यमानेषु शस्त्रेषु यदि अमोघाम् असंशये प्रमत्तो मोक्ष्यसे च अपि त्वे एव एषा पतिष्यति

Analysis

Word Lemma Parse
विद्यमानेषु विद् pos=va,g=n,c=7,n=p,f=part
शस्त्रेषु शस्त्र pos=n,g=n,c=7,n=p
यदि यदि pos=i
अमोघाम् अमोघ pos=a,g=f,c=2,n=s
असंशये असंशय pos=n,g=m,c=7,n=s
प्रमत्तो प्रमद् pos=va,g=m,c=1,n=s,f=part
मोक्ष्यसे मुच् pos=v,p=2,n=s,l=lrt
pos=i
अपि अपि pos=i
त्वे त्वद् pos=n,g=,c=7,n=s
एव एव pos=i
एषा एतद् pos=n,g=f,c=1,n=s
पतिष्यति पत् pos=v,p=3,n=s,l=lrt