Original

यादृशस्ते पितुर्वर्णस्तेजश्च वदतां वर ।तादृशेनैव वर्णेन त्वं कर्ण भविता पुनः ॥ ३२ ॥

Segmented

यादृशस् ते पितुः वर्णस् तेजः च वदताम् वर तादृशेन एव वर्णेन त्वम् कर्ण भविता पुनः

Analysis

Word Lemma Parse
यादृशस् यादृश pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
वर्णस् वर्ण pos=n,g=m,c=1,n=s
तेजः तेजस् pos=n,g=n,c=1,n=s
pos=i
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
वर वर pos=a,g=m,c=8,n=s
तादृशेन तादृश pos=a,g=m,c=3,n=s
एव एव pos=i
वर्णेन वर्ण pos=n,g=m,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
कर्ण कर्ण pos=n,g=m,c=8,n=s
भविता भू pos=v,p=3,n=s,l=lrt
पुनः पुनर् pos=i