Original

इन्द्र उवाच ।न ते बीभत्सता कर्ण भविष्यति कथंचन ।व्रणश्चापि न गात्रेषु यस्त्वं नानृतमिच्छसि ॥ ३१ ॥

Segmented

इन्द्र उवाच न ते बीभत्सता कर्ण भविष्यति कथंचन व्रणः च अपि न गात्रेषु यस् त्वम् न अनृतम् इच्छसि

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
ते तद् pos=n,g=m,c=1,n=p
बीभत्सता बीभत्सता pos=n,g=f,c=1,n=s
कर्ण कर्ण pos=n,g=m,c=8,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
कथंचन कथंचन pos=i
व्रणः व्रण pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
pos=i
गात्रेषु गात्र pos=n,g=n,c=7,n=p
यस् यद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
अनृतम् अनृत pos=n,g=n,c=2,n=s
इच्छसि इष् pos=v,p=2,n=s,l=lat