Original

उत्कृत्य तु प्रदास्यामि कुण्डले कवचं च ते ।निकृत्तेषु च गात्रेषु न मे बीभत्सता भवेत् ॥ ३० ॥

Segmented

उत्कृत्य तु प्रदास्यामि कुण्डले कवचम् च ते निकृत्तेषु च गात्रेषु न मे बीभत्सता भवेत्

Analysis

Word Lemma Parse
उत्कृत्य उत्कृत् pos=vi
तु तु pos=i
प्रदास्यामि प्रदा pos=v,p=1,n=s,l=lrt
कुण्डले कुण्डल pos=n,g=n,c=2,n=d
कवचम् कवच pos=n,g=n,c=2,n=s
pos=i
ते त्वद् pos=n,g=,c=4,n=s
निकृत्तेषु निकृत् pos=va,g=n,c=7,n=p,f=part
pos=i
गात्रेषु गात्र pos=n,g=n,c=7,n=p
pos=i
मे मद् pos=n,g=,c=6,n=s
बीभत्सता बीभत्सता pos=n,g=f,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin