Original

ब्राह्मण उवाच ।हिरण्यकण्ठ्यः प्रमदा यच्चान्यत्प्रीतिवर्धनम् ।नाहं दत्तमिहेच्छामि तदर्थिभ्यः प्रदीयताम् ॥ ३ ॥

Segmented

ब्राह्मण उवाच हिरण्य-कण्ठ्यः प्रमदा यत् च अन्यत् प्रीति-वर्धनम् न अहम् दत्तम् इह इच्छामि तद्-अर्थिन् प्रदीयताम्

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हिरण्य हिरण्य pos=n,comp=y
कण्ठ्यः कण्ठी pos=n,g=f,c=1,n=p
प्रमदा प्रमदा pos=n,g=f,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
प्रीति प्रीति pos=n,comp=y
वर्धनम् वर्धन pos=a,g=n,c=1,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
दत्तम् दा pos=va,g=n,c=2,n=s,f=part
इह इह pos=i
इच्छामि इष् pos=v,p=1,n=s,l=lat
तद् तद् pos=n,comp=y
अर्थिन् अर्थिन् pos=n,g=m,c=4,n=p
प्रदीयताम् प्रदा pos=v,p=3,n=s,l=lot