Original

कर्ण उवाच ।एवमप्यस्तु भगवन्नेकवीरवधे मम ।अमोघा प्रवरा शक्तिर्येन हन्यां प्रतापिनम् ॥ २९ ॥

Segmented

कर्ण उवाच एवम् अपि अस्तु भगवन्न् एक-वीर-वधे मम अमोघा प्रवरा शक्तिः येन हन्याम् प्रतापिनम्

Analysis

Word Lemma Parse
कर्ण कर्ण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
अपि अपि pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
भगवन्न् भगवत् pos=a,g=m,c=8,n=s
एक एक pos=n,comp=y
वीर वीर pos=n,comp=y
वधे वध pos=n,g=m,c=7,n=s
मम मद् pos=n,g=,c=6,n=s
अमोघा अमोघ pos=a,g=f,c=1,n=s
प्रवरा प्रवर pos=a,g=f,c=1,n=s
शक्तिः शक्ति pos=n,g=f,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
हन्याम् हन् pos=v,p=1,n=s,l=vidhilin
प्रतापिनम् प्रतापिन् pos=a,g=m,c=2,n=s