Original

यमाहुर्वेदविद्वांसो वराहमजितं हरिम् ।नारायणमचिन्त्यं च तेन कृष्णेन रक्ष्यते ॥ २८ ॥

Segmented

यम् आहुः वेद-विद्वांसः वराहम् अजितम् हरिम् नारायणम् अचिन्त्यम् च तेन कृष्णेन रक्ष्यते

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
वेद वेद pos=n,comp=y
विद्वांसः विद्वस् pos=a,g=m,c=1,n=p
वराहम् वराह pos=n,g=m,c=2,n=s
अजितम् अजित pos=a,g=m,c=2,n=s
हरिम् हरि pos=n,g=m,c=2,n=s
नारायणम् नारायण pos=n,g=m,c=2,n=s
अचिन्त्यम् अचिन्त्य pos=a,g=m,c=2,n=s
pos=i
तेन तद् pos=n,g=m,c=3,n=s
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
रक्ष्यते रक्ष् pos=v,p=3,n=s,l=lat