Original

इन्द्र उवाच ।एकं हनिष्यसि रिपुं गर्जन्तं बलिनं रणे ।त्वं तु यं प्रार्थयस्येकं रक्ष्यते स महात्मना ॥ २७ ॥

Segmented

इन्द्र उवाच एकम् हनिष्यसि रिपुम् गर्जन्तम् बलिनम् रणे त्वम् तु यम् प्रार्थयसि एकम् रक्ष्यते स महात्मना

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एकम् एक pos=n,g=m,c=2,n=s
हनिष्यसि हन् pos=v,p=2,n=s,l=lrt
रिपुम् रिपु pos=n,g=m,c=2,n=s
गर्जन्तम् गर्ज् pos=va,g=m,c=2,n=s,f=part
बलिनम् बलिन् pos=a,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
तु तु pos=i
यम् यद् pos=n,g=m,c=2,n=s
प्रार्थयसि प्रार्थय् pos=v,p=2,n=s,l=lat
एकम् एक pos=n,g=m,c=2,n=s
रक्ष्यते रक्ष् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s