Original

कर्ण उवाच ।एकमेवाहमिच्छामि रिपुं हन्तुं महाहवे ।गर्जन्तं प्रतपन्तं च यतो मम भयं भवेत् ॥ २६ ॥

Segmented

कर्ण उवाच एकम् एव अहम् इच्छामि रिपुम् हन्तुम् महा-आहवे गर्जन्तम् प्रतपन्तम् च यतो मम भयम् भवेत्

Analysis

Word Lemma Parse
कर्ण कर्ण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एकम् एक pos=n,g=m,c=2,n=s
एव एव pos=i
अहम् मद् pos=n,g=,c=1,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
रिपुम् रिपु pos=n,g=m,c=2,n=s
हन्तुम् हन् pos=vi
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
गर्जन्तम् गर्ज् pos=va,g=m,c=2,n=s,f=part
प्रतपन्तम् प्रतप् pos=va,g=m,c=2,n=s,f=part
pos=i
यतो यतस् pos=i
मम मद् pos=n,g=,c=6,n=s
भयम् भय pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin