Original

सेयं तव करं प्राप्य हत्वैकं रिपुमूर्जितम् ।गर्जन्तं प्रतपन्तं च मामेवैष्यति सूतज ॥ २५ ॥

Segmented

सा इयम् तव करम् प्राप्य हत्वा एकम् रिपुम् ऊर्जितम् गर्जन्तम् प्रतपन्तम् च माम् एव एष्यति सूतज

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
करम् कर pos=a,g=n,c=1,n=s
प्राप्य प्राप् pos=vi
हत्वा हन् pos=vi
एकम् एक pos=n,g=m,c=2,n=s
रिपुम् रिपु pos=n,g=m,c=2,n=s
ऊर्जितम् ऊर्जय् pos=va,g=m,c=2,n=s,f=part
गर्जन्तम् गर्ज् pos=va,g=m,c=2,n=s,f=part
प्रतपन्तम् प्रतप् pos=va,g=m,c=2,n=s,f=part
pos=i
माम् मद् pos=n,g=,c=2,n=s
एव एव pos=i
एष्यति pos=v,p=3,n=s,l=lrt
सूतज सूतज pos=n,g=m,c=8,n=s