Original

अमोघा हन्ति शतशः शत्रून्मम करच्युता ।पुनश्च पाणिमभ्येति मम दैत्यान्विनिघ्नतः ॥ २४ ॥

Segmented

अमोघा हन्ति शतशः शत्रून् मम कर-च्युता पुनः च पाणिम् अभ्येति मम दैत्यान् विनिघ्नतः

Analysis

Word Lemma Parse
अमोघा अमोघ pos=a,g=f,c=1,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
शतशः शतशस् pos=i
शत्रून् शत्रु pos=n,g=m,c=2,n=p
मम मद् pos=n,g=,c=6,n=s
कर कर pos=n,comp=y
च्युता च्यु pos=va,g=f,c=1,n=s,f=part
पुनः पुनर् pos=i
pos=i
पाणिम् पाणि pos=n,g=m,c=2,n=s
अभ्येति अभी pos=v,p=3,n=s,l=lat
मम मद् pos=n,g=,c=6,n=s
दैत्यान् दैत्य pos=n,g=m,c=2,n=p
विनिघ्नतः विनिहन् pos=va,g=m,c=6,n=s,f=part