Original

वैशंपायन उवाच ।ततः संचिन्त्य मनसा मुहूर्तमिव वासवः ।शक्त्यर्थं पृथिवीपाल कर्णं वाक्यमथाब्रवीत् ॥ २२ ॥

Segmented

वैशम्पायन उवाच ततः संचिन्त्य मनसा मुहूर्तम् इव वासवः शक्ति-अर्थम् पृथिवी-पालैः कर्णम् वाक्यम् अथ अब्रवीत्

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
संचिन्त्य संचिन्तय् pos=vi
मनसा मनस् pos=n,g=n,c=3,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
इव इव pos=i
वासवः वासव pos=n,g=m,c=1,n=s
शक्ति शक्ति pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
पृथिवी पृथिवी pos=n,comp=y
पालैः पाल pos=n,g=m,c=8,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan