Original

कर्ण उवाच ।वर्मणा कुण्डलाभ्यां च शक्तिं मे देहि वासव ।अमोघां शत्रुसंघानां घातनीं पृतनामुखे ॥ २१ ॥

Segmented

कर्ण उवाच वर्मणा कुण्डलाभ्याम् च शक्तिम् मे देहि वासव अमोघाम् शत्रु-संघानाम् घातनीम् पृतना-मुखे

Analysis

Word Lemma Parse
कर्ण कर्ण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वर्मणा वर्मन् pos=n,g=m,c=3,n=s
कुण्डलाभ्याम् कुण्डल pos=n,g=n,c=3,n=d
pos=i
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
देहि दा pos=v,p=2,n=s,l=lot
वासव वासव pos=n,g=m,c=8,n=s
अमोघाम् अमोघ pos=a,g=f,c=2,n=s
शत्रु शत्रु pos=n,comp=y
संघानाम् संघ pos=n,g=m,c=6,n=p
घातनीम् घातन pos=a,g=f,c=2,n=s
पृतना पृतना pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s