Original

वैशंपायन उवाच ।ततः कर्णः प्रहृष्टस्तु उपसंगम्य वासवम् ।अमोघां शक्तिमभ्येत्य वव्रे संपूर्णमानसः ॥ २० ॥

Segmented

वैशम्पायन उवाच ततः कर्णः प्रहृष्टस् तु उपसंगम्य वासवम् अमोघाम् शक्तिम् अभ्येत्य वव्रे सम्पूर्ण-मानसः

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
कर्णः कर्ण pos=n,g=m,c=1,n=s
प्रहृष्टस् प्रहृष् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
उपसंगम्य उपसंगम् pos=vi
वासवम् वासव pos=n,g=m,c=2,n=s
अमोघाम् अमोघ pos=a,g=f,c=2,n=s
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
अभ्येत्य अभ्ये pos=vi
वव्रे वृ pos=v,p=3,n=s,l=lit
सम्पूर्ण सम्पृ pos=va,comp=y,f=part
मानसः मानस pos=n,g=m,c=1,n=s