Original

हिरण्यकण्ठीः प्रमदा ग्रामान्वा बहुगोकुलान् ।किं ददानीति तं विप्रमुवाचाधिरथिस्ततः ॥ २ ॥

Segmented

हिरण्य-कण्ठ्यः प्रमदा ग्रामान् वा बहु-गोकुलान् किम् ददानि इति तम् विप्रम् उवाच आधिरथि ततः

Analysis

Word Lemma Parse
हिरण्य हिरण्य pos=n,comp=y
कण्ठ्यः कण्ठी pos=n,g=f,c=2,n=p
प्रमदा प्रमदा pos=n,g=f,c=2,n=p
ग्रामान् ग्राम pos=n,g=m,c=2,n=p
वा वा pos=i
बहु बहु pos=a,comp=y
गोकुलान् गोकुल pos=n,g=m,c=2,n=p
किम् pos=n,g=n,c=2,n=s
ददानि दा pos=v,p=1,n=s,l=lot
इति इति pos=i
तम् तद् pos=n,g=m,c=2,n=s
विप्रम् विप्र pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आधिरथि आधिरथि pos=n,g=m,c=1,n=s
ततः ततस् pos=i