Original

शक्र उवाच ।विदितोऽहं रवेः पूर्वमायन्नेव तवान्तिकम् ।तेन ते सर्वमाख्यातमेवमेतन्न संशयः ॥ १८ ॥

Segmented

शक्र उवाच विदितो ऽहम् रवेः पूर्वम् आयन् एव ते अन्तिकम् तेन ते सर्वम् आख्यातम् एवम् एतन् न संशयः

Analysis

Word Lemma Parse
शक्र शक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विदितो विद् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
रवेः रवि pos=n,g=m,c=6,n=s
पूर्वम् पूर्वम् pos=i
आयन् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
ते त्वद् pos=n,g=,c=6,n=s
अन्तिकम् अन्तिक pos=n,g=n,c=2,n=s
तेन तद् pos=n,g=m,c=3,n=s
ते त्वद् pos=n,g=,c=4,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
आख्यातम् आख्या pos=va,g=n,c=1,n=s,f=part
एवम् एवम् pos=i
एतन् एतद् pos=n,g=n,c=1,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s