Original

तस्माद्विनिमयं कृत्वा कुण्डले वर्म चोत्तमम् ।हरस्व शक्र कामं मे न दद्यामहमन्यथा ॥ १७ ॥

Segmented

तस्माद् विनिमयम् कृत्वा कुण्डले वर्म च उत्तमम् हरस्व शक्र कामम् मे न दद्याम् अहम् अन्यथा

Analysis

Word Lemma Parse
तस्माद् तद् pos=n,g=n,c=5,n=s
विनिमयम् विनिमय pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
कुण्डले कुण्डल pos=n,g=n,c=2,n=d
वर्म वर्मन् pos=n,g=n,c=2,n=s
pos=i
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
हरस्व हृ pos=v,p=2,n=s,l=lot
शक्र शक्र pos=n,g=m,c=8,n=s
कामम् कामम् pos=i
मे मद् pos=n,g=,c=6,n=s
pos=i
दद्याम् दा pos=v,p=1,n=s,l=vidhilin
अहम् मद् pos=n,g=,c=1,n=s
अन्यथा अन्यथा pos=i