Original

यदि दास्यामि ते देव कुण्डले कवचं तथा ।वध्यतामुपयास्यामि त्वं च शक्रावहास्यताम् ॥ १६ ॥

Segmented

यदि दास्यामि ते देव कुण्डले कवचम् तथा वध्यताम् उपयास्यामि त्वम् च शक्र-अवहास्यताम्

Analysis

Word Lemma Parse
यदि यदि pos=i
दास्यामि दा pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=4,n=s
देव देव pos=n,g=m,c=8,n=s
कुण्डले कुण्डल pos=n,g=n,c=2,n=d
कवचम् कवच pos=n,g=n,c=2,n=s
तथा तथा pos=i
वध्यताम् वध्यता pos=n,g=f,c=2,n=s
उपयास्यामि उपया pos=v,p=1,n=s,l=lrt
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
शक्र शक्र pos=n,comp=y
अवहास्यताम् अवहास्यता pos=n,g=f,c=2,n=s