Original

त्वं हि देवेश्वरः साक्षात्त्वया देयो वरो मम ।अन्येषां चैव भूतानामीश्वरो ह्यसि भूतकृत् ॥ १५ ॥

Segmented

त्वम् हि देवेश्वरः साक्षात् त्वया देयो वरो मम अन्येषाम् च एव भूतानाम् ईश्वरो हि असि भूत-कृत्

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
देवेश्वरः देवेश्वर pos=n,g=m,c=1,n=s
साक्षात् साक्षात् pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
देयो दा pos=va,g=m,c=1,n=s,f=krtya
वरो वर pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
अन्येषाम् अन्य pos=n,g=n,c=6,n=p
pos=i
एव एव pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
ईश्वरो ईश्वर pos=n,g=m,c=1,n=s
हि हि pos=i
असि अस् pos=v,p=2,n=s,l=lat
भूत भूत pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s