Original

विदितो देवदेवेश प्रागेवासि मम प्रभो ।न तु न्याय्यं मया दातुं तव शक्र वृथा वरम् ॥ १४ ॥

Segmented

विदितो देव-देवेश प्राग् एव असि मम प्रभो न तु न्याय्यम् मया दातुम् तव शक्र वृथा वरम्

Analysis

Word Lemma Parse
विदितो विद् pos=va,g=m,c=1,n=s,f=part
देव देव pos=n,comp=y
देवेश देवेश pos=n,g=m,c=8,n=s
प्राग् प्राञ्च् pos=a,g=n,c=2,n=s
एव एव pos=i
असि अस् pos=v,p=2,n=s,l=lat
मम मद् pos=n,g=,c=6,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s
pos=i
तु तु pos=i
न्याय्यम् न्याय्य pos=a,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
दातुम् दा pos=vi
तव त्वद् pos=n,g=,c=6,n=s
शक्र शक्र pos=n,g=m,c=8,n=s
वृथा वृथा pos=i
वरम् वर pos=n,g=n,c=1,n=s