Original

यदा नान्यं वरं वव्रे भगवान्पाकशासनः ।ततः प्रहस्य कर्णस्तं पुनरित्यब्रवीद्वचः ॥ १३ ॥

Segmented

यदा न अन्यम् वरम् वव्रे भगवान् पाकशासनः ततः प्रहस्य कर्णस् तम् पुनः इति अब्रवीत् वचः

Analysis

Word Lemma Parse
यदा यदा pos=i
pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
वरम् वर pos=n,g=m,c=2,n=s
वव्रे वृ pos=v,p=3,n=s,l=lit
भगवान् भगवत् pos=a,g=m,c=1,n=s
पाकशासनः पाकशासन pos=n,g=m,c=1,n=s
ततः ततस् pos=i
प्रहस्य प्रहस् pos=vi
कर्णस् कर्ण pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
इति इति pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
वचः वचस् pos=n,g=n,c=2,n=s