Original

कुण्डलाभ्यां विमुक्तोऽहं वर्मणा सहजेन च ।गमनीयो भविष्यामि शत्रूणां द्विजसत्तम ॥ १२ ॥

Segmented

कुण्डलाभ्याम् विमुक्तो ऽहम् वर्मणा सहजेन च गमनीयो भविष्यामि शत्रूणाम् द्विजसत्तम

Analysis

Word Lemma Parse
कुण्डलाभ्याम् कुण्डल pos=n,g=n,c=5,n=d
विमुक्तो विमुच् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
वर्मणा वर्मन् pos=n,g=m,c=3,n=s
सहजेन सहज pos=a,g=n,c=3,n=s
pos=i
गमनीयो गम् pos=va,g=m,c=1,n=s,f=krtya
भविष्यामि भू pos=v,p=1,n=s,l=lrt
शत्रूणाम् शत्रु pos=n,g=m,c=6,n=p
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s