Original

विशालं पृथिवीराज्यं क्षेमं निहतकण्टकम् ।प्रतिगृह्णीष्व मत्तस्त्वं साधु ब्राह्मणपुंगव ॥ ११ ॥

Segmented

विशालम् पृथिवी-राज्यम् क्षेमम् निहत-कण्टकम् प्रतिगृह्णीष्व मत्तस् त्वम् साधु ब्राह्मण-पुंगवैः

Analysis

Word Lemma Parse
विशालम् विशाल pos=a,g=n,c=2,n=s
पृथिवी पृथिवी pos=n,comp=y
राज्यम् राज्य pos=n,g=n,c=2,n=s
क्षेमम् क्षेम pos=a,g=n,c=2,n=s
निहत निहन् pos=va,comp=y,f=part
कण्टकम् कण्टक pos=n,g=n,c=2,n=s
प्रतिगृह्णीष्व प्रतिग्रह् pos=v,p=2,n=s,l=lot
मत्तस् मद् pos=n,g=m,c=5,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
साधु साधु pos=a,g=n,c=2,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
पुंगवैः पुंगव pos=n,g=m,c=8,n=s