Original

सहजं वर्म मे विप्र कुण्डले चामृतोद्भवे ।तेनावध्योऽस्मि लोकेषु ततो नैतद्ददाम्यहम् ॥ १० ॥

Segmented

सहजम् वर्म मे विप्र कुण्डले च अमृत-उद्भवे तेन अवध्यः ऽस्मि लोकेषु ततो न एतत् ददामि अहम्

Analysis

Word Lemma Parse
सहजम् सहज pos=a,g=n,c=1,n=s
वर्म वर्मन् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
कुण्डले कुण्डल pos=n,g=n,c=1,n=d
pos=i
अमृत अमृत pos=n,comp=y
उद्भवे उद्भव pos=n,g=n,c=1,n=d
तेन तद् pos=n,g=n,c=3,n=s
अवध्यः अवध्य pos=a,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
लोकेषु लोक pos=n,g=m,c=7,n=p
ततो ततस् pos=i
pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
ददामि दा pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s