Original

वैशंपायन उवाच ।देवराजमनुप्राप्तं ब्राह्मणच्छद्मना वृषः ।दृष्ट्वा स्वागतमित्याह न बुबोधास्य मानसम् ॥ १ ॥

Segmented

वैशम्पायन उवाच देवराजम् अनुप्राप्तम् ब्राह्मण-छद्मना वृषः दृष्ट्वा स्वागतम् इति आह न बुबोध अस्य मानसम्

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
देवराजम् देवराज pos=n,g=m,c=2,n=s
अनुप्राप्तम् अनुप्राप् pos=va,g=m,c=2,n=s,f=part
ब्राह्मण ब्राह्मण pos=n,comp=y
छद्मना छद्मन् pos=n,g=n,c=3,n=s
वृषः वृष pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
स्वागतम् स्वागत pos=n,g=n,c=1,n=s
इति इति pos=i
आह अह् pos=v,p=3,n=s,l=lit
pos=i
बुबोध बुध् pos=v,p=3,n=s,l=lit
अस्य इदम् pos=n,g=m,c=6,n=s
मानसम् मानस pos=n,g=n,c=2,n=s