Original

अनपत्यस्य पुत्रोऽयं देवैर्दत्तो ध्रुवं मम ।इत्युक्त्वा तं ददौ पुत्रं राधायै स महीपते ॥ ९ ॥

Segmented

अनपत्यस्य पुत्रो ऽयम् देवैः दत्तो ध्रुवम् मम इति उक्त्वा तम् ददौ पुत्रम् राधायै स महीपते

Analysis

Word Lemma Parse
अनपत्यस्य अनपत्य pos=a,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
देवैः देव pos=n,g=m,c=3,n=p
दत्तो दा pos=va,g=m,c=1,n=s,f=part
ध्रुवम् ध्रुवम् pos=i
मम मद् pos=n,g=,c=6,n=s
इति इति pos=i
उक्त्वा वच् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
ददौ दा pos=v,p=3,n=s,l=lit
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
राधायै राधा pos=n,g=f,c=4,n=s
तद् pos=n,g=m,c=1,n=s
महीपते महीपति pos=n,g=m,c=8,n=s