Original

इदमत्यद्भुतं भीरु यतो जातोऽस्मि भामिनि ।दृष्टवान्देवगर्भोऽयं मन्येऽस्मान्समुपागतः ॥ ८ ॥

Segmented

इदम् अत्यद्भुतम् भीरु यतो जातो ऽस्मि भामिनि दृष्टवान् देव-गर्भः ऽयम् मन्ये ऽस्मान् समुपागतः

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
अत्यद्भुतम् अत्यद्भुत pos=a,g=n,c=1,n=s
भीरु भीरु pos=a,g=f,c=8,n=s
यतो यतस् pos=i
जातो जन् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
भामिनि भामिनी pos=n,g=f,c=8,n=s
दृष्टवान् दृश् pos=va,g=m,c=1,n=s,f=part
देव देव pos=n,comp=y
गर्भः गर्भ pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
ऽस्मान् मद् pos=n,g=m,c=2,n=p
समुपागतः समुपागम् pos=va,g=m,c=1,n=s,f=part