Original

स सूतो भार्यया सार्धं विस्मयोत्फुल्ललोचनः ।अङ्कमारोप्य तं बालं भार्यां वचनमब्रवीत् ॥ ७ ॥

Segmented

स सूतो भार्यया सार्धम् विस्मय-उत्फुल्ल-लोचनः अङ्कम् आरोप्य तम् बालम् भार्याम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सूतो सूत pos=n,g=m,c=1,n=s
भार्यया भार्या pos=n,g=f,c=3,n=s
सार्धम् सार्धम् pos=i
विस्मय विस्मय pos=n,comp=y
उत्फुल्ल उत्फुल्ल pos=a,comp=y
लोचनः लोचन pos=n,g=m,c=1,n=s
अङ्कम् अङ्क pos=n,g=m,c=2,n=s
आरोप्य आरोपय् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
बालम् बाल pos=n,g=m,c=2,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan