Original

तरुणादित्यसंकाशं हेमवर्मधरं तथा ।मृष्टकुण्डलयुक्तेन वदनेन विराजता ॥ ६ ॥

Segmented

तरुण-आदित्य-संकाशम् हेम-वर्म-धरम् तथा मृष्ट-कुण्डल-युक्तेन वदनेन विराजता

Analysis

Word Lemma Parse
तरुण तरुण pos=a,comp=y
आदित्य आदित्य pos=n,comp=y
संकाशम् संकाश pos=n,g=m,c=2,n=s
हेम हेमन् pos=n,comp=y
वर्म वर्मन् pos=n,comp=y
धरम् धर pos=a,g=m,c=2,n=s
तथा तथा pos=i
मृष्ट मृज् pos=va,comp=y,f=part
कुण्डल कुण्डल pos=n,comp=y
युक्तेन युज् pos=va,g=n,c=3,n=s,f=part
वदनेन वदन pos=n,g=n,c=3,n=s
विराजता विराज् pos=va,g=n,c=3,n=s,f=part