Original

स तामुद्धृत्य मञ्जूषामुत्सार्य जलमन्तिकात् ।यन्त्रैरुद्घाटयामास सोऽपश्यत्तत्र बालकम् ॥ ५ ॥

Segmented

स ताम् उद्धृत्य मञ्जूषाम् उत्सार्य जलम् अन्तिकात् यन्त्रैः उद्घाटयामास सो ऽपश्यत् तत्र बालकम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
उद्धृत्य उद्धृ pos=vi
मञ्जूषाम् मञ्जूषा pos=n,g=f,c=2,n=s
उत्सार्य उत्सारय् pos=vi
जलम् जल pos=n,g=n,c=2,n=s
अन्तिकात् अन्तिक pos=n,g=n,c=5,n=s
यन्त्रैः यन्त्र pos=n,g=n,c=3,n=p
उद्घाटयामास उद्घाटय् pos=v,p=3,n=s,l=lit
सो तद् pos=n,g=m,c=1,n=s
ऽपश्यत् पश् pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
बालकम् बालक pos=n,g=m,c=2,n=s