Original

सा ददर्शाथ मञ्जूषामुह्यमानां यदृच्छया ।दत्तरक्षाप्रतिसरामन्वालभनशोभिताम् ।ऊर्मीतरङ्गैर्जाह्नव्याः समानीतामुपह्वरम् ॥ ३ ॥

Segmented

सा ददर्श अथ मञ्जूषाम् उह्यमानाम् यदृच्छया दत्त-रक्षा-प्रतिसराम् अन्वालभन-शोभिताम् ऊर्मि-तरंगैः जाह्नव्याः समानीताम् उपह्वरम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
मञ्जूषाम् मञ्जूषा pos=n,g=f,c=2,n=s
उह्यमानाम् वह् pos=va,g=f,c=2,n=s,f=part
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s
दत्त दा pos=va,comp=y,f=part
रक्षा रक्षा pos=n,comp=y
प्रतिसराम् प्रतिसर pos=n,g=f,c=2,n=s
अन्वालभन अन्वालभन pos=n,comp=y
शोभिताम् शोभय् pos=va,g=f,c=2,n=s,f=part
ऊर्मि ऊर्मि pos=n,comp=y
तरंगैः तरंग pos=n,g=m,c=3,n=p
जाह्नव्याः जाह्नवी pos=n,g=f,c=6,n=s
समानीताम् समानी pos=va,g=f,c=2,n=s,f=part
उपह्वरम् उपह्वर pos=n,g=n,c=2,n=s