Original

तमिन्द्रो ब्राह्मणो भूत्वा भिक्षां देहीत्युपस्थितः ।स्वागतं चेति राधेयस्तमथ प्रत्यभाषत ॥ २३ ॥

Segmented

तम् इन्द्रो ब्राह्मणो भूत्वा भिक्षाम् देहि इति उपस्थितः स्वागतम् च इति राधेयः तम् अथ प्रत्यभाषत

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
इन्द्रो इन्द्र pos=n,g=m,c=1,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
भिक्षाम् भिक्षा pos=n,g=f,c=2,n=s
देहि दा pos=v,p=2,n=s,l=lot
इति इति pos=i
उपस्थितः उपस्था pos=va,g=m,c=1,n=s,f=part
स्वागतम् स्वागत pos=n,g=n,c=1,n=s
pos=i
इति इति pos=i
राधेयः राधेय pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अथ अथ pos=i
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan