Original

तत्रैनमुपतिष्ठन्ति ब्राह्मणा धनहेतवः ।नादेयं तस्य तत्काले किंचिदस्ति द्विजातिषु ॥ २२ ॥

Segmented

तत्र एनम् उपतिष्ठन्ति ब्राह्मणा धन-हेतवः न आदा तस्य तद्-काले किंचिद् अस्ति द्विजातिषु

Analysis

Word Lemma Parse
तत्र तत्र pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
उपतिष्ठन्ति उपस्था pos=v,p=3,n=p,l=lat
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
धन धन pos=n,comp=y
हेतवः हेतु pos=n,g=m,c=1,n=p
pos=i
आदा आदा pos=va,g=n,c=1,n=s,f=krtya
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
द्विजातिषु द्विजाति pos=n,g=m,c=7,n=p