Original

यदा तु कर्णो राजेन्द्र भानुमन्तं दिवाकरम् ।स्तौति मध्यंदिने प्राप्ते प्राञ्जलिः सलिले स्थितः ॥ २१ ॥

Segmented

यदा तु कर्णो राज-इन्द्र भानुमन्तम् दिवाकरम् स्तौति मध्यंदिने प्राप्ते प्राञ्जलिः सलिले स्थितः

Analysis

Word Lemma Parse
यदा यदा pos=i
तु तु pos=i
कर्णो कर्ण pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
भानुमन्तम् भानुमन्त् pos=n,g=m,c=2,n=s
दिवाकरम् दिवाकर pos=n,g=m,c=2,n=s
स्तौति स्तु pos=v,p=3,n=s,l=lat
मध्यंदिने मध्यंदिन pos=n,g=m,c=7,n=s
प्राप्ते प्राप् pos=va,g=m,c=7,n=s,f=part
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
सलिले सलिल pos=n,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part