Original

तं तु कुण्डलिनं दृष्ट्वा वर्मणा च समन्वितम् ।अवध्यं समरे मत्वा पर्यतप्यद्युधिष्ठिरः ॥ २० ॥

Segmented

तम् तु कुण्डलिनम् दृष्ट्वा वर्मणा च समन्वितम् अवध्यम् समरे मत्वा पर्यतप्यद् युधिष्ठिरः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
कुण्डलिनम् कुण्डलिन् pos=a,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
वर्मणा वर्मन् pos=n,g=n,c=3,n=s
pos=i
समन्वितम् समन्वित pos=a,g=m,c=2,n=s
अवध्यम् अवध्य pos=a,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
मत्वा मन् pos=vi
पर्यतप्यद् परितप् pos=v,p=3,n=s,l=lan
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s