Original

तस्य भार्याभवद्राजन्रूपेणासदृशी भुवि ।राधा नाम महाभागा न सा पुत्रमविन्दत ।अपत्यार्थे परं यत्नमकरोच्च विशेषतः ॥ २ ॥

Segmented

तस्य भार्या अभवत् राजन् रूपेण असदृशा भुवि राधा नाम महाभागा न सा पुत्रम् अविन्दत अपत्य-अर्थे परम् यत्नम् अकरोत् च विशेषतः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
रूपेण रूप pos=n,g=n,c=3,n=s
असदृशा असदृश pos=a,g=f,c=1,n=s
भुवि भू pos=n,g=f,c=7,n=s
राधा राधा pos=n,g=f,c=1,n=s
नाम नाम pos=i
महाभागा महाभाग pos=a,g=f,c=1,n=s
pos=i
सा तद् pos=n,g=f,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अविन्दत विद् pos=v,p=3,n=s,l=lan
अपत्य अपत्य pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
परम् पर pos=n,g=m,c=2,n=s
यत्नम् यत्न pos=n,g=m,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
pos=i
विशेषतः विशेषतः pos=i