Original

सदा हि तस्य स्पर्धासीदर्जुनेन विशां पते ।अर्जुनस्य च कर्णेन यतो दृष्टो बभूव सः ॥ १९ ॥

Segmented

सदा हि तस्य स्पर्धा आसीत् अर्जुनेन विशाम् पते अर्जुनस्य च कर्णेन यतो दृष्टो बभूव सः

Analysis

Word Lemma Parse
सदा सदा pos=i
हि हि pos=i
तस्य तद् pos=n,g=m,c=6,n=s
स्पर्धा स्पर्धा pos=n,g=f,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
अर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
pos=i
कर्णेन कर्ण pos=n,g=m,c=3,n=s
यतो यतस् pos=i
दृष्टो दृश् pos=va,g=m,c=1,n=s,f=part
बभूव भू pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s