Original

द्रोणात्कृपाच्च रामाच्च सोऽस्त्रग्रामं चतुर्विधम् ।लब्ध्वा लोकेऽभवत्ख्यातः परमेष्वासतां गतः ॥ १७ ॥

Segmented

द्रोणात् कृपात् च रामात् च सो अस्त्र-ग्रामम् चतुर्विधम् लब्ध्वा लोके ऽभवत् ख्यातः परम-इष्वासताम् गतः

Analysis

Word Lemma Parse
द्रोणात् द्रोण pos=n,g=m,c=5,n=s
कृपात् कृप pos=n,g=m,c=5,n=s
pos=i
रामात् राम pos=n,g=m,c=5,n=s
pos=i
सो तद् pos=n,g=m,c=1,n=s
अस्त्र अस्त्र pos=n,comp=y
ग्रामम् ग्राम pos=n,g=m,c=2,n=s
चतुर्विधम् चतुर्विध pos=a,g=m,c=2,n=s
लब्ध्वा लभ् pos=vi
लोके लोक pos=n,g=m,c=7,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
ख्यातः ख्या pos=va,g=m,c=1,n=s,f=part
परम परम pos=a,comp=y
इष्वासताम् इष्वासता pos=n,g=f,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part