Original

तत्रोपसदनं चक्रे द्रोणस्येष्वस्त्रकर्मणि ।सख्यं दुर्योधनेनैवमगच्छत्स च वीर्यवान् ॥ १६ ॥

Segmented

तत्र उपसदनम् चक्रे द्रोणस्य इषु-अस्त्र-कर्मणि सख्यम् दुर्योधनेन एवम् अगच्छत् स च वीर्यवान्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
उपसदनम् उपसदन pos=n,g=n,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
इषु इषु pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
सख्यम् सख्य pos=n,g=n,c=2,n=s
दुर्योधनेन दुर्योधन pos=n,g=m,c=3,n=s
एवम् एवम् pos=i
अगच्छत् गम् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s